Original

प्रासैः खड्गैश्च संस्यूतानृष्टिभिश्च नराधिप ।हययोधानपश्याम कञ्चुकोष्णीषधारिणः ॥ १०९ ॥

Segmented

प्रासैः खड्गैः च संस्यूतान् ऋष्टिभिः च नराधिप हय-योधान् अपश्याम कञ्चुक-उष्णीष-धारिन्

Analysis

Word Lemma Parse
प्रासैः प्रास pos=n,g=m,c=3,n=p
खड्गैः खड्ग pos=n,g=m,c=3,n=p
pos=i
संस्यूतान् संसीव् pos=va,g=m,c=2,n=p,f=part
ऋष्टिभिः ऋष्टि pos=n,g=f,c=3,n=p
pos=i
नराधिप नराधिप pos=n,g=m,c=8,n=s
हय हय pos=n,comp=y
योधान् योध pos=n,g=m,c=2,n=p
अपश्याम पश् pos=v,p=1,n=p,l=lan
कञ्चुक कञ्चुक pos=n,comp=y
उष्णीष उष्णीष pos=n,comp=y
धारिन् धारिन् pos=a,g=m,c=2,n=p