Original

निहतैः सादिभिश्चैव शूरैराहवशोभिभिः ।अपश्याम रणे तत्र भ्राम्यमाणान्हयोत्तमान् ॥ १०८ ॥

Segmented

निहतैः सादिभिः च एव शूरैः आहव-शोभिन् अपश्याम रणे तत्र भ्राम्यमाणान् हय-उत्तमान्

Analysis

Word Lemma Parse
निहतैः निहन् pos=va,g=m,c=3,n=p,f=part
सादिभिः सादिन् pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
शूरैः शूर pos=n,g=m,c=3,n=p
आहव आहव pos=n,comp=y
शोभिन् शोभिन् pos=a,g=m,c=3,n=p
अपश्याम पश् pos=v,p=1,n=p,l=lan
रणे रण pos=n,g=m,c=7,n=s
तत्र तत्र pos=i
भ्राम्यमाणान् भ्रामय् pos=va,g=m,c=2,n=p,f=part
हय हय pos=n,comp=y
उत्तमान् उत्तम pos=a,g=m,c=2,n=p