Original

हीना आस्तरणैश्चैव खलीनैश्च विवर्जिताः ।चामरैश्च कुथाभिश्च तूणीरैः पतितैरपि ॥ १०७ ॥

Segmented

हीना आस्तरणैः च एव खलीनैः च विवर्जिताः चामरैः च कुथाभिः च तूणीरैः पतितैः अपि

Analysis

Word Lemma Parse
हीना हा pos=va,g=m,c=1,n=p,f=part
आस्तरणैः आस्तरण pos=n,g=n,c=3,n=p
pos=i
एव एव pos=i
खलीनैः खलीन pos=n,g=n,c=3,n=p
pos=i
विवर्जिताः विवर्जय् pos=va,g=m,c=1,n=p,f=part
चामरैः चामर pos=n,g=n,c=3,n=p
pos=i
कुथाभिः कुथ pos=n,g=f,c=3,n=p
pos=i
तूणीरैः तूणीर pos=n,g=m,c=3,n=p
पतितैः पत् pos=va,g=m,c=3,n=p,f=part
अपि अपि pos=i