Original

उरश्छदैर्विमुक्ताश्च वालबन्धैश्च वाजिनः ।राजतैश्च तथा कांस्यैः सौवर्णैश्चैव भूषणैः ॥ १०६ ॥

Segmented

उरश्छदैः विमुक्ताः च वालबन्धैः च वाजिनः राजतैः च तथा कांस्यैः सौवर्णैः च एव भूषणैः

Analysis

Word Lemma Parse
उरश्छदैः उरश्छद pos=n,g=m,c=3,n=p
विमुक्ताः विमुच् pos=va,g=m,c=1,n=p,f=part
pos=i
वालबन्धैः वालबन्ध pos=n,g=m,c=3,n=p
pos=i
वाजिनः वाजिन् pos=n,g=m,c=1,n=p
राजतैः राजत pos=a,g=n,c=3,n=p
pos=i
तथा तथा pos=i
कांस्यैः कांस्य pos=a,g=n,c=3,n=p
सौवर्णैः सौवर्ण pos=a,g=n,c=3,n=p
pos=i
एव एव pos=i
भूषणैः भूषण pos=n,g=n,c=3,n=p