Original

अपरे निष्टनन्तः स्म व्यदृश्यन्त महाद्विपाः ।क्षरन्तः शोणितं गात्रैर्नगा इव जलप्लवम् ॥ १०५ ॥

Segmented

अपरे निष्टनन्तः स्म व्यदृश्यन्त महा-द्विपाः क्षरन्तः शोणितम् गात्रैः नगा इव जल-प्लवम्

Analysis

Word Lemma Parse
अपरे अपर pos=n,g=m,c=1,n=p
निष्टनन्तः निष्टन् pos=va,g=m,c=1,n=p,f=part
स्म स्म pos=i
व्यदृश्यन्त विदृश् pos=v,p=3,n=p,l=lan
महा महत् pos=a,comp=y
द्विपाः द्विप pos=n,g=m,c=1,n=p
क्षरन्तः क्षर् pos=va,g=m,c=1,n=p,f=part
शोणितम् शोणित pos=n,g=n,c=2,n=s
गात्रैः गात्र pos=n,g=n,c=3,n=p
नगा नग pos=n,g=m,c=1,n=p
इव इव pos=i
जल जल pos=n,comp=y
प्लवम् प्लव pos=n,g=m,c=2,n=s