Original

अपरे त्रासिता नागा नाराचशततोमरैः ।तमेवाभिमुखा यान्ति शलभा इव पावकम् ॥ १०४ ॥

Segmented

अपरे त्रासिता नागा नाराच-शत-तोमरैः तम् एव अभिमुखाः यान्ति शलभा इव पावकम्

Analysis

Word Lemma Parse
अपरे अपर pos=n,g=m,c=1,n=p
त्रासिता त्रासय् pos=va,g=m,c=1,n=p,f=part
नागा नाग pos=n,g=m,c=1,n=p
नाराच नाराच pos=n,comp=y
शत शत pos=n,comp=y
तोमरैः तोमर pos=n,g=m,c=3,n=p
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
अभिमुखाः अभिमुख pos=a,g=m,c=1,n=p
यान्ति या pos=v,p=3,n=p,l=lat
शलभा शलभ pos=n,g=m,c=1,n=p
इव इव pos=i
पावकम् पावक pos=n,g=m,c=2,n=s