Original

भिन्नकुम्भा विरुधिराश्छिन्नहस्ताश्च वारणाः ।भिन्नगात्रवराश्चैव च्छिन्नवालाश्च मारिष ।छिन्नाभ्राणीव संपेतुर्वध्यमाना महात्मना ॥ १०३ ॥

Segmented

भिन्न-कुम्भाः विरुधिराः छिन्न-हस्तासः च वारणाः छिन्न-अभ्राणि इव संपेतुः वध्यमाना महात्मना

Analysis

Word Lemma Parse
भिन्न भिद् pos=va,comp=y,f=part
कुम्भाः कुम्भ pos=n,g=m,c=1,n=p
विरुधिराः विरुधिर pos=a,g=m,c=1,n=p
छिन्न छिद् pos=va,comp=y,f=part
हस्तासः हस्त pos=n,g=m,c=1,n=p
pos=i
वारणाः वारण pos=n,g=m,c=1,n=p
छिन्न छिद् pos=va,comp=y,f=part
अभ्राणि अभ्र pos=n,g=n,c=1,n=p
इव इव pos=i
संपेतुः सम्पत् pos=v,p=3,n=p,l=lit
वध्यमाना वध् pos=va,g=m,c=1,n=p,f=part
महात्मना महात्मन् pos=a,g=m,c=3,n=s