Original

तत्र तत्र च संभ्रान्ता विचेरुर्मत्तकुञ्जराः ।दवाग्निना परीताङ्गा यथैव स्युर्महावने ॥ १०२ ॥

Segmented

तत्र तत्र च संभ्रान्ता विचेरुः मत्त-कुञ्जराः दव-अग्निना परीत-अङ्गाः यथा एव स्युः महा-वने

Analysis

Word Lemma Parse
तत्र तत्र pos=i
तत्र तत्र pos=i
pos=i
संभ्रान्ता सम्भ्रम् pos=va,g=m,c=1,n=p,f=part
विचेरुः विचर् pos=v,p=3,n=p,l=lit
मत्त मद् pos=va,comp=y,f=part
कुञ्जराः कुञ्जर pos=n,g=m,c=1,n=p
दव दव pos=n,comp=y
अग्निना अग्नि pos=n,g=m,c=3,n=s
परीत परी pos=va,comp=y,f=part
अङ्गाः अङ्ग pos=n,g=m,c=1,n=p
यथा यथा pos=i
एव एव pos=i
स्युः अस् pos=v,p=3,n=p,l=vidhilin
महा महत् pos=a,comp=y
वने वन pos=n,g=n,c=7,n=s