Original

भग्नचक्रै रथैः केचिच्छिन्नध्वजपताकिभिः ।ससूतैर्हतसूतैश्च भग्नाक्षैश्चैव मारिष ।ह्रियमाणानपश्याम पाञ्चालानां रथव्रजान् ॥ १०१ ॥

Segmented

भग्न-चक्रैः रथैः केचिद् छिन्न-ध्वज-पताकिन् स सूतैः हत-सूतैः च भग्न-अक्षैः च एव मारिष ह्रियमाणान् अपश्याम पाञ्चालानाम् रथ-व्रजान्

Analysis

Word Lemma Parse
भग्न भञ्ज् pos=va,comp=y,f=part
चक्रैः चक्र pos=n,g=m,c=3,n=p
रथैः रथ pos=n,g=m,c=3,n=p
केचिद् कश्चित् pos=n,g=m,c=1,n=p
छिन्न छिद् pos=va,comp=y,f=part
ध्वज ध्वज pos=n,comp=y
पताकिन् पताकिन् pos=a,g=m,c=3,n=p
pos=i
सूतैः सूत pos=n,g=m,c=3,n=p
हत हन् pos=va,comp=y,f=part
सूतैः सूत pos=n,g=m,c=3,n=p
pos=i
भग्न भञ्ज् pos=va,comp=y,f=part
अक्षैः अक्ष pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
मारिष मारिष pos=n,g=m,c=8,n=s
ह्रियमाणान् हृ pos=va,g=m,c=2,n=p,f=part
अपश्याम पश् pos=v,p=1,n=p,l=lan
पाञ्चालानाम् पाञ्चाल pos=n,g=m,c=6,n=p
रथ रथ pos=n,comp=y
व्रजान् व्रज pos=n,g=m,c=2,n=p