Original

तत्राकरोन्महाराज कदनं सूतनन्दनः ।मध्यं गते दिनकरे चक्रवत्प्रचरन्प्रभुः ॥ १०० ॥

Segmented

तत्र अकरोत् महा-राज कदनम् सूतनन्दनः मध्यम् गते दिनकरे चक्र-वत् प्रचरन् प्रभुः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अकरोत् कृ pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
कदनम् कदन pos=n,g=n,c=2,n=s
सूतनन्दनः सूतनन्दन pos=n,g=m,c=1,n=s
मध्यम् मध्य pos=n,g=n,c=2,n=s
गते गम् pos=va,g=m,c=7,n=s,f=part
दिनकरे दिनकर pos=n,g=m,c=7,n=s
चक्र चक्र pos=n,comp=y
वत् वत् pos=i
प्रचरन् प्रचर् pos=va,g=m,c=1,n=s,f=part
प्रभुः प्रभु pos=a,g=m,c=1,n=s