Original

बिभिदुश्च विषाणाग्रैः समाक्षिप्य च चिक्षिपुः ।विषाणलग्नैश्चाप्यन्ये परिपेतुर्विभीषणाः ॥ १० ॥

Segmented

बिभिदुः च विषाण-अग्रैः समाक्षिप्य च चिक्षिपुः विषाण-लग्नैः च अपि अन्ये परिपेतुः विभीषणाः

Analysis

Word Lemma Parse
बिभिदुः भिद् pos=v,p=3,n=p,l=lit
pos=i
विषाण विषाण pos=n,comp=y
अग्रैः अग्र pos=n,g=n,c=3,n=p
समाक्षिप्य समाक्षिप् pos=vi
pos=i
चिक्षिपुः क्षिप् pos=v,p=3,n=p,l=lit
विषाण विषाण pos=n,comp=y
लग्नैः लग् pos=va,g=m,c=3,n=p,f=part
pos=i
अपि अपि pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
परिपेतुः परिपत् pos=v,p=3,n=p,l=lit
विभीषणाः विभीषण pos=n,g=m,c=1,n=p