Original

धनूंषि बाणान्परिघानसितोमरपट्टिशान् ।मुसलानि भुशुण्डीश्च शक्तिऋष्टिपरश्वधान् ॥ ९ ॥

Segmented

धनूंषि बाणान् परिघान् असि-तोमर-पट्टिशान् मुसलानि भुशुण्डीः च शक्ति-ऋष्टि-परश्वधान्

Analysis

Word Lemma Parse
धनूंषि धनुस् pos=n,g=n,c=2,n=p
बाणान् बाण pos=n,g=m,c=2,n=p
परिघान् परिघ pos=n,g=m,c=2,n=p
असि असि pos=n,comp=y
तोमर तोमर pos=n,comp=y
पट्टिशान् पट्टिश pos=n,g=m,c=2,n=p
मुसलानि मुसल pos=n,g=n,c=2,n=p
भुशुण्डीः भुशुण्डि pos=n,g=f,c=2,n=p
pos=i
शक्ति शक्ति pos=n,comp=y
ऋष्टि ऋष्टि pos=n,comp=y
परश्वधान् परश्वध pos=n,g=m,c=2,n=p