Original

ततः प्रायाद्धृषीकेशो रथेनाप्रतियोधिना ।दारुणश्च पुनस्तत्र प्रादुरासीत्समागमः ॥ ७ ॥

Segmented

ततः प्रायात् हृषीकेशः रथेन अप्रतियोधिना दारुणः च पुनस् तत्र प्रादुरासीत् समागमः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रायात् प्रया pos=v,p=3,n=s,l=lan
हृषीकेशः हृषीकेश pos=n,g=m,c=1,n=s
रथेन रथ pos=n,g=m,c=3,n=s
अप्रतियोधिना अप्रतियोधिन् pos=a,g=m,c=3,n=s
दारुणः दारुण pos=a,g=m,c=1,n=s
pos=i
पुनस् पुनर् pos=i
तत्र तत्र pos=i
प्रादुरासीत् प्रादुरस् pos=v,p=3,n=s,l=lan
समागमः समागम pos=n,g=m,c=1,n=s