Original

एतच्छ्रुत्वा च दृष्ट्वा च भ्रातुर्घोरं महद्भयम् ।वाहयाश्वान्हृषीकेश क्षिप्रमित्याह पाण्डवः ॥ ६ ॥

Segmented

एतत् श्रुत्वा च दृष्ट्वा च भ्रातुः घोरम् महद् भयम् वाहय अश्वान् हृषीकेश क्षिप्रम् इत्य् आह पाण्डवः

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
pos=i
दृष्ट्वा दृश् pos=vi
pos=i
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
महद् महत् pos=a,g=n,c=2,n=s
भयम् भय pos=n,g=n,c=2,n=s
वाहय वाहय् pos=v,p=2,n=s,l=lot
अश्वान् अश्व pos=n,g=m,c=2,n=p
हृषीकेश हृषीकेश pos=n,g=m,c=8,n=s
क्षिप्रम् क्षिप्रम् pos=i
इत्य् इति pos=i
आह अह् pos=v,p=3,n=s,l=lit
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s