Original

अश्वत्थाम्नश्च संकल्पाद्धताः कर्णेन सृञ्जयाः ।तथाश्वनरनागानां कृतं च कदनं महत् ।इत्याचष्ट सुदुर्धर्षो वासुदेवः किरीटिने ॥ ५ ॥

Segmented

अश्वत्थाम्नः च संकल्पात् हताः कर्णेन सृञ्जयाः तथा अश्व-नर-नागानाम् कृतम् च कदनम् महत् इत्य् आचष्ट सु दुर्धर्षः वासुदेवः किरीटिने

Analysis

Word Lemma Parse
अश्वत्थाम्नः अश्वत्थामन् pos=n,g=m,c=6,n=s
pos=i
संकल्पात् संकल्प pos=n,g=m,c=5,n=s
हताः हन् pos=va,g=m,c=1,n=p,f=part
कर्णेन कर्ण pos=n,g=m,c=3,n=s
सृञ्जयाः सृञ्जय pos=n,g=m,c=8,n=p
तथा तथा pos=i
अश्व अश्व pos=n,comp=y
नर नर pos=n,comp=y
नागानाम् नाग pos=n,g=m,c=6,n=p
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
pos=i
कदनम् कदन pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
इत्य् इति pos=i
आचष्ट आचक्ष् pos=v,p=3,n=s,l=lan
सु सु pos=i
दुर्धर्षः दुर्धर्ष pos=a,g=m,c=1,n=s
वासुदेवः वासुदेव pos=n,g=m,c=1,n=s
किरीटिने किरीटिन् pos=n,g=m,c=4,n=s