Original

संजय उवाच ।हते पाण्ड्येऽर्जुनं कृष्णस्त्वरन्नाह वचो हितम् ।पश्यातिमान्यं राजानमपयातांश्च पाण्डवान् ॥ ४ ॥

Segmented

संजय उवाच हते पाण्ड्ये ऽर्जुनम् कृष्णस् त्वरन्न् आह वचो हितम् पश्य अति मानय् राजानम् अपयातांः च पाण्डवान्

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
हते हन् pos=va,g=m,c=7,n=s,f=part
पाण्ड्ये पाण्ड्य pos=n,g=m,c=7,n=s
ऽर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
कृष्णस् कृष्ण pos=n,g=m,c=1,n=s
त्वरन्न् त्वर् pos=va,g=m,c=1,n=s,f=part
आह अह् pos=v,p=3,n=s,l=lit
वचो वचस् pos=n,g=n,c=2,n=s
हितम् हित pos=a,g=n,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
अति अति pos=i
मानय् मानय् pos=va,g=m,c=2,n=s,f=krtya
राजानम् राजन् pos=n,g=m,c=2,n=s
अपयातांः अपया pos=va,g=m,c=2,n=p,f=part
pos=i
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p