Original

रूपाण्यत्यर्थकाम्यानि द्विरदाश्वनृणां नृप ।समुन्नानीव वस्त्राणि प्रापुर्दुर्दर्शतां परम् ॥ ३८ ॥

Segmented

रूपाण्य् अत्यर्थ-कामय् द्विरद-अश्व-नृणाम् नृप समुन्नानि इव वस्त्राणि प्रापुः दुर्दर्श-ताम् परम्

Analysis

Word Lemma Parse
रूपाण्य् रूप pos=n,g=n,c=1,n=p
अत्यर्थ अत्यर्थ pos=a,comp=y
कामय् कामय् pos=va,g=n,c=1,n=p,f=krtya
द्विरद द्विरद pos=n,comp=y
अश्व अश्व pos=n,comp=y
नृणाम् नृ pos=n,g=,c=6,n=p
नृप नृप pos=n,g=m,c=8,n=s
समुन्नानि समुन्द् pos=va,g=n,c=1,n=p,f=part
इव इव pos=i
वस्त्राणि वस्त्र pos=n,g=n,c=1,n=p
प्रापुः प्राप् pos=v,p=3,n=p,l=lit
दुर्दर्श दुर्दर्श pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
परम् परम् pos=i