Original

मृदितानीव पद्मानि प्रम्लाना इव च स्रजः ।हतानां वदनान्यासन्गात्राणि च महामते ॥ ३७ ॥

Segmented

मृदितानि इव पद्मानि प्रम्लाना इव च स्रजः हतानाम् वदनान्य् आसन् गात्राणि च महामते

Analysis

Word Lemma Parse
मृदितानि मृद् pos=va,g=n,c=1,n=p,f=part
इव इव pos=i
पद्मानि पद्म pos=n,g=n,c=1,n=p
प्रम्लाना प्रम्ला pos=va,g=f,c=1,n=p,f=part
इव इव pos=i
pos=i
स्रजः स्रज् pos=n,g=f,c=1,n=p
हतानाम् हन् pos=va,g=m,c=6,n=p,f=part
वदनान्य् वदन pos=n,g=n,c=1,n=p
आसन् अस् pos=v,p=3,n=p,l=lan
गात्राणि गात्र pos=n,g=n,c=1,n=p
pos=i
महामते महामति pos=a,g=m,c=8,n=s