Original

प्रहता हन्यमानाश्च पतिताश्चैव सर्वशः ।अश्वारोहाः समासाद्य त्वरिताः पत्तिभिर्हताः ।सादिभिः पत्तिसंघाश्च निहता युधि शेरते ॥ ३६ ॥

Segmented

प्रहता हन्यमानाः च पतिताः च एव सर्वशः अश्व-आरोहाः समासाद्य त्वरिताः पत्तिभिः हताः सादिभिः पत्ति-संघाः च निहता युधि शेरते

Analysis

Word Lemma Parse
प्रहता प्रहन् pos=va,g=m,c=1,n=p,f=part
हन्यमानाः हन् pos=va,g=m,c=1,n=p,f=part
pos=i
पतिताः पत् pos=va,g=m,c=1,n=p,f=part
pos=i
एव एव pos=i
सर्वशः सर्वशस् pos=i
अश्व अश्व pos=n,comp=y
आरोहाः आरोह pos=n,g=m,c=1,n=p
समासाद्य समासादय् pos=vi
त्वरिताः त्वर् pos=va,g=m,c=1,n=p,f=part
पत्तिभिः पत्ति pos=n,g=m,c=3,n=p
हताः हन् pos=va,g=m,c=1,n=p,f=part
सादिभिः सादिन् pos=n,g=m,c=3,n=p
पत्ति पत्ति pos=n,comp=y
संघाः संघ pos=n,g=m,c=1,n=p
pos=i
निहता निहन् pos=va,g=m,c=1,n=p,f=part
युधि युध् pos=n,g=f,c=7,n=s
शेरते शी pos=v,p=3,n=p,l=lat