Original

सपताका ध्वजाः पेतुर्विशीर्णा इव पर्वताः ।पत्तिभिश्च समाप्लुत्य द्विरदाः स्यन्दनास्तथा ॥ ३५ ॥

Segmented

स पताका ध्वजाः पेतुः विशीर्णा इव पर्वताः पत्तिभिः च समाप्लुत्य द्विरदाः स्यन्दनास् तथा

Analysis

Word Lemma Parse
pos=i
पताका पताका pos=n,g=m,c=1,n=p
ध्वजाः ध्वज pos=n,g=m,c=1,n=p
पेतुः पत् pos=v,p=3,n=p,l=lit
विशीर्णा विशृ pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
पर्वताः पर्वत pos=n,g=m,c=1,n=p
पत्तिभिः पत्ति pos=n,g=m,c=3,n=p
pos=i
समाप्लुत्य समाप्लु pos=vi
द्विरदाः द्विरद pos=n,g=m,c=1,n=p
स्यन्दनास् स्यन्दन pos=n,g=m,c=1,n=p
तथा तथा pos=i