Original

नरांश्च नागांश्च रथान्हयान्ममृदुराहवे ।अश्वारोहैर्हताः शूराश्छिन्नहस्ताश्च दन्तिनः ॥ ३४ ॥

Segmented

नरांः च नागांः च रथान् हयान् ममृदुः आहवे अश्व-आरोहैः हताः शूराः छिन्न-हस्तासः च दन्तिनः

Analysis

Word Lemma Parse
नरांः नर pos=n,g=m,c=2,n=p
pos=i
नागांः नाग pos=n,g=m,c=2,n=p
pos=i
रथान् रथ pos=n,g=m,c=2,n=p
हयान् हय pos=n,g=m,c=2,n=p
ममृदुः मृद् pos=v,p=3,n=p,l=lit
आहवे आहव pos=n,g=m,c=7,n=s
अश्व अश्व pos=n,comp=y
आरोहैः आरोह pos=n,g=m,c=3,n=p
हताः हन् pos=va,g=m,c=1,n=p,f=part
शूराः शूर pos=n,g=m,c=1,n=p
छिन्न छिद् pos=va,comp=y,f=part
हस्तासः हस्त pos=n,g=m,c=1,n=p
pos=i
दन्तिनः दन्तिन् pos=n,g=m,c=1,n=p