Original

ध्वजाः शिरांसि च्छत्राणि द्विपहस्ता नृणां भुजाः ।क्षुरैर्भल्लार्धचन्द्रैश्च छिन्नाः शस्त्राणि तत्यजुः ॥ ३३ ॥

Segmented

क्षुरैः भल्ल-अर्धचन्द्रैः च छिन्नाः शस्त्राणि तत्यजुः

Analysis

Word Lemma Parse
क्षुरैः क्षुर pos=n,g=m,c=3,n=p
भल्ल भल्ल pos=n,comp=y
अर्धचन्द्रैः अर्धचन्द्र pos=n,g=m,c=3,n=p
pos=i
छिन्नाः छिद् pos=va,g=m,c=1,n=p,f=part
शस्त्राणि शस्त्र pos=n,g=n,c=2,n=p
तत्यजुः त्यज् pos=v,p=3,n=p,l=lit