Original

रथै रथा विनिहता हस्तिनश्चापि हस्तिभिः ।नरा नरवरैः पेतुरश्वाश्चाश्वैः सहस्रशः ॥ ३२ ॥

Segmented

रथै रथा विनिहता हस्तिनः च अपि हस्तिभिः नरा नर-वरैः पेतुः अश्वाः च अश्वेभिः सहस्रशः

Analysis

Word Lemma Parse
रथै रथ pos=n,g=m,c=3,n=p
रथा रथ pos=n,g=m,c=1,n=p
विनिहता विनिहन् pos=va,g=m,c=1,n=p,f=part
हस्तिनः हस्तिन् pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
हस्तिभिः हस्तिन् pos=n,g=m,c=3,n=p
नरा नर pos=n,g=m,c=1,n=p
नर नर pos=n,comp=y
वरैः वर pos=a,g=m,c=3,n=p
पेतुः पत् pos=v,p=3,n=p,l=lit
अश्वाः अश्व pos=n,g=m,c=1,n=p
pos=i
अश्वेभिः अश्व pos=n,g=m,c=3,n=p
सहस्रशः सहस्रशस् pos=i