Original

पेतुरन्योन्यनिहता व्यसवो रुधिरोक्षिताः ।क्षरन्तः स्वरसं रक्तं प्रकृताश्चन्दना इव ॥ ३१ ॥

Segmented

पेतुः अन्योन्य-निहताः व्यसवो रुधिर-उक्षिताः क्षरन्तः स्व-रसम् रक्तम् प्रकृताः चन्दना इव

Analysis

Word Lemma Parse
पेतुः पत् pos=v,p=3,n=p,l=lit
अन्योन्य अन्योन्य pos=n,comp=y
निहताः निहन् pos=va,g=m,c=1,n=p,f=part
व्यसवो व्यसु pos=a,g=m,c=1,n=p
रुधिर रुधिर pos=n,comp=y
उक्षिताः उक्ष् pos=va,g=m,c=1,n=p,f=part
क्षरन्तः क्षर् pos=va,g=m,c=1,n=p,f=part
स्व स्व pos=a,comp=y
रसम् रस pos=n,g=m,c=2,n=s
रक्तम् रक्त pos=n,g=n,c=2,n=s
प्रकृताः प्रकृ pos=va,g=m,c=1,n=p,f=part
चन्दना चन्दन pos=n,g=m,c=1,n=p
इव इव pos=i