Original

परस्परं चाप्यपरे पट्टिशैरसिभिस्तथा ।शक्तिभिर्भिण्डिपालैश्च नखरप्रासतोमरैः ॥ २९ ॥

Segmented

परस्परम् च अपि अपरे पट्टिशैः असिभिस् तथा शक्तिभिः भिण्डिपालैः च नखर-प्रास-तोमरैः

Analysis

Word Lemma Parse
परस्परम् परस्पर pos=n,g=m,c=2,n=s
pos=i
अपि अपि pos=i
अपरे अपर pos=n,g=m,c=1,n=p
पट्टिशैः पट्टिश pos=n,g=m,c=3,n=p
असिभिस् असि pos=n,g=m,c=3,n=p
तथा तथा pos=i
शक्तिभिः शक्ति pos=n,g=f,c=3,n=p
भिण्डिपालैः भिन्दिपाल pos=n,g=m,c=3,n=p
pos=i
नखर नखर pos=n,comp=y
प्रास प्रास pos=n,comp=y
तोमरैः तोमर pos=n,g=m,c=3,n=p