Original

दन्तपूर्णैः सरुधिरैर्वक्त्रैर्दाडिमसंनिभैः ।जीवन्त इव चाप्येते तस्थुः शस्त्रोपबृंहिताः ॥ २८ ॥

Segmented

दन्त-पूर्णैः स रुधिरैः वक्त्रैः दाडिम-संनिभैः जीवन्त इव च अपि एते तस्थुः शस्त्र-उपबृंहिताः

Analysis

Word Lemma Parse
दन्त दन्त pos=n,comp=y
पूर्णैः पृ pos=va,g=n,c=3,n=p,f=part
pos=i
रुधिरैः रुधिर pos=n,g=n,c=3,n=p
वक्त्रैः वक्त्र pos=n,g=n,c=3,n=p
दाडिम दाडिम pos=n,comp=y
संनिभैः संनिभ pos=a,g=n,c=3,n=p
जीवन्त जीव् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
pos=i
अपि अपि pos=i
एते एतद् pos=n,g=m,c=1,n=p
तस्थुः स्था pos=v,p=3,n=p,l=lit
शस्त्र शस्त्र pos=n,comp=y
उपबृंहिताः उपबृंहय् pos=va,g=m,c=1,n=p,f=part