Original

ततो निजघ्नुरन्योन्यं पेतुश्चाहवताडिताः ।वमन्तो रुधिरं गात्रैर्विमस्तिष्केक्षणा युधि ॥ २७ ॥

Segmented

ततो निजघ्नुः अन्योन्यम् पेतुः च आहव-ताडिताः वमन्तो रुधिरम् गात्रैः विमस्तिष्क-ईक्षणाः युधि

Analysis

Word Lemma Parse
ततो ततस् pos=i
निजघ्नुः निहन् pos=v,p=3,n=p,l=lit
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
पेतुः पत् pos=v,p=3,n=p,l=lit
pos=i
आहव आहव pos=n,comp=y
ताडिताः ताडय् pos=va,g=m,c=1,n=p,f=part
वमन्तो वम् pos=va,g=m,c=1,n=p,f=part
रुधिरम् रुधिर pos=n,g=n,c=2,n=s
गात्रैः गात्र pos=n,g=n,c=3,n=p
विमस्तिष्क विमस्तिष्क pos=a,comp=y
ईक्षणाः ईक्षण pos=n,g=m,c=1,n=p
युधि युध् pos=n,g=f,c=7,n=s