Original

समभ्यधावन्त भृशं देवा दण्डैरिवोद्यतैः ।नदन्तश्चाह्वयन्तश्च प्रवल्गन्तश्च मारिष ॥ २६ ॥

Segmented

समभ्यधावन्त भृशम् देवा दण्डैः इव उद्यतैः नदन्तः च आह्वा च प्रवल्गन्तः च मारिष

Analysis

Word Lemma Parse
समभ्यधावन्त समभिधाव् pos=v,p=3,n=p,l=lan
भृशम् भृशम् pos=i
देवा देव pos=n,g=m,c=1,n=p
दण्डैः दण्ड pos=n,g=m,c=3,n=p
इव इव pos=i
उद्यतैः उद्यम् pos=va,g=m,c=3,n=p,f=part
नदन्तः नद् pos=va,g=m,c=1,n=p,f=part
pos=i
आह्वा आह्वा pos=va,g=m,c=1,n=p,f=part
pos=i
प्रवल्गन्तः प्रवल्ग् pos=va,g=m,c=1,n=p,f=part
pos=i
मारिष मारिष pos=n,g=m,c=8,n=s