Original

सुसंनद्धाः कवचिनः सशिरस्त्राणभूषणाः ।गदाभिर्मुसलैश्चान्ये परिघैश्च महारथाः ॥ २५ ॥

Segmented

सु संनद्धाः कवचिनः स शिरस्त्राण-भूषणाः गदाभिः मुसलैः च अन्ये परिघैः च महा-रथाः

Analysis

Word Lemma Parse
सु सु pos=i
संनद्धाः संनह् pos=va,g=m,c=1,n=p,f=part
कवचिनः कवचिन् pos=a,g=m,c=1,n=p
pos=i
शिरस्त्राण शिरस्त्राण pos=n,comp=y
भूषणाः भूषण pos=n,g=m,c=1,n=p
गदाभिः गदा pos=n,g=f,c=3,n=p
मुसलैः मुसल pos=n,g=m,c=3,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
परिघैः परिघ pos=n,g=m,c=3,n=p
pos=i
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p