Original

व्यायच्छमानाः सुभृशं कुरुपाण्डवसृञ्जयाः ।प्रियानसून्रणे त्यक्त्वा योधा जग्मुः परस्परम् ॥ २४ ॥

Segmented

व्यायच्छमानाः सु भृशम् कुरु-पाण्डव-सृञ्जयाः प्रियान् असून् रणे त्यक्त्वा योधा जग्मुः परस्परम्

Analysis

Word Lemma Parse
व्यायच्छमानाः व्यायम् pos=va,g=m,c=1,n=p,f=part
सु सु pos=i
भृशम् भृशम् pos=i
कुरु कुरु pos=n,comp=y
पाण्डव पाण्डव pos=n,comp=y
सृञ्जयाः सृञ्जय pos=n,g=m,c=1,n=p
प्रियान् प्रिय pos=a,g=m,c=2,n=p
असून् असु pos=n,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s
त्यक्त्वा त्यज् pos=vi
योधा योध pos=n,g=m,c=1,n=p
जग्मुः गम् pos=v,p=3,n=p,l=lit
परस्परम् परस्पर pos=n,g=m,c=2,n=s