Original

ततः पाञ्चालपुत्राश्च द्रौपदेयाश्च मारिष ।यमौ च युयुधानश्च सहिताः कर्णमभ्ययुः ॥ २३ ॥

Segmented

ततः पाञ्चाल-पुत्राः च द्रौपदेयाः च मारिष यमौ च युयुधानः च सहिताः कर्णम् अभ्ययुः

Analysis

Word Lemma Parse
ततः ततस् pos=i
पाञ्चाल पाञ्चाल pos=n,comp=y
पुत्राः पुत्र pos=n,g=m,c=1,n=p
pos=i
द्रौपदेयाः द्रौपदेय pos=n,g=m,c=1,n=p
pos=i
मारिष मारिष pos=n,g=m,c=8,n=s
यमौ यम pos=n,g=m,c=1,n=d
pos=i
युयुधानः युयुधान pos=n,g=m,c=1,n=s
pos=i
सहिताः सहित pos=a,g=m,c=1,n=p
कर्णम् कर्ण pos=n,g=m,c=2,n=s
अभ्ययुः अभिया pos=v,p=3,n=p,l=lan