Original

पाण्डुसृञ्जयपाञ्चालाञ्शरगोचरमानयत् ।ममर्द कर्णस्तरसा सिंहो मृगगणानिव ॥ २२ ॥

Segmented

पाण्डु-सृञ्जय-पाञ्चालान् शर-गोचरम् आनयत् ममर्द कर्णस् तरसा सिंहो मृग-गणान् इव

Analysis

Word Lemma Parse
पाण्डु पाण्डु pos=n,comp=y
सृञ्जय सृञ्जय pos=n,comp=y
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
शर शर pos=n,comp=y
गोचरम् गोचर pos=n,g=m,c=2,n=s
आनयत् आनी pos=v,p=3,n=s,l=lan
ममर्द मृद् pos=v,p=3,n=s,l=lit
कर्णस् कर्ण pos=n,g=m,c=1,n=s
तरसा तरस् pos=n,g=n,c=3,n=s
सिंहो सिंह pos=n,g=m,c=1,n=s
मृग मृग pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
इव इव pos=i