Original

वर्मदेहासुमथनैर्धनुषः प्रच्युतैः शरैः ।मौर्व्या तलत्रैर्न्यवधीत्कशया वाजिनो यथा ॥ २१ ॥

Segmented

वर्म-देह-असु-मथनैः धनुषः प्रच्युतैः शरैः मौर्व्या तलत्रैः न्यवधीत् कशया वाजिनो यथा

Analysis

Word Lemma Parse
वर्म वर्मन् pos=n,comp=y
देह देह pos=n,comp=y
असु असु pos=n,comp=y
मथनैः मथन pos=a,g=m,c=3,n=p
धनुषः धनुस् pos=n,g=n,c=5,n=s
प्रच्युतैः प्रच्यु pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
मौर्व्या मौर्वी pos=n,g=f,c=3,n=s
तलत्रैः तलत्र pos=n,g=n,c=3,n=p
न्यवधीत् निवध् pos=v,p=3,n=s,l=lun
कशया कशा pos=n,g=f,c=3,n=s
वाजिनो वाजिन् pos=n,g=m,c=2,n=p
यथा यथा pos=i