Original

चर्मवर्माणि संछिन्द्य निर्वापमिव देहिनाम् ।विषेहुर्नास्य संपर्कं द्वितीयस्य पतत्रिणः ॥ २० ॥

Segmented

चर्म-वर्माणि संछिन्द्य निर्वापम् इव देहिनाम् विषेहुः न अस्य संपर्कम् द्वितीयस्य पतत्रिणः

Analysis

Word Lemma Parse
चर्म चर्मन् pos=n,comp=y
वर्माणि वर्मन् pos=n,g=n,c=2,n=p
संछिन्द्य संछिद् pos=vi
निर्वापम् निर्वाप pos=n,g=m,c=2,n=s
इव इव pos=i
देहिनाम् देहिन् pos=n,g=m,c=6,n=p
विषेहुः विषह् pos=v,p=3,n=p,l=lit
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
संपर्कम् सम्पर्क pos=n,g=m,c=2,n=s
द्वितीयस्य द्वितीय pos=a,g=m,c=6,n=s
पतत्रिणः पतत्रिन् pos=n,g=m,c=6,n=s