Original

समाप्तविद्यो बलवान्युक्तो वीरश्च पाण्डवः ।सर्वभूतेष्वनुज्ञातः शंकरेण महात्मना ॥ २ ॥

Segmented

समाप्त-विद्यः बलवान् युक्तो वीरः च पाण्डवः सर्व-भूतेषु अनुज्ञातः शंकरेण महात्मना

Analysis

Word Lemma Parse
समाप्त समाप् pos=va,comp=y,f=part
विद्यः विद्या pos=n,g=m,c=1,n=s
बलवान् बलवत् pos=a,g=m,c=1,n=s
युक्तो युक्त pos=a,g=m,c=1,n=s
वीरः वीर pos=n,g=m,c=1,n=s
pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
भूतेषु भूत pos=n,g=n,c=7,n=p
अनुज्ञातः अनुज्ञा pos=va,g=m,c=1,n=s,f=part
शंकरेण शंकर pos=n,g=m,c=3,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s