Original

द्विषन्मध्यमवस्कन्द्य राधेयो धनुरुत्तमम् ।विधुन्वानः शितैर्बाणैः शिरांस्युन्मथ्य पातयत् ॥ १९ ॥

Segmented

द्विषत्-मध्यम् अवस्कन्द्य राधेयो धनुः उत्तमम् विधुन्वानः शितैः बाणैः शिरांस्य् उन्मथ्य पातयत्

Analysis

Word Lemma Parse
द्विषत् द्विष् pos=va,comp=y,f=part
मध्यम् मध्य pos=n,g=n,c=2,n=s
अवस्कन्द्य अवस्कन्द् pos=vi
राधेयो राधेय pos=n,g=m,c=1,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
विधुन्वानः विधू pos=va,g=m,c=1,n=s,f=part
शितैः शा pos=va,g=m,c=3,n=p,f=part
बाणैः बाण pos=n,g=m,c=3,n=p
शिरांस्य् शिरस् pos=n,g=n,c=2,n=p
उन्मथ्य उन्मथ् pos=vi
पातयत् पातय् pos=v,p=3,n=s,l=lan