Original

ततः कर्णो द्विषत्सेनां शरवर्षैर्विलोडयन् ।विजगाहेऽण्डजापूर्णां पद्मिनीमिव यूथपः ॥ १८ ॥

Segmented

ततः कर्णो द्विषत्-सेनाम् शर-वर्षैः विलोडयन् विजगाहे अण्डज-आपूर्णाम् पद्मिनीम् इव यूथपः

Analysis

Word Lemma Parse
ततः ततस् pos=i
कर्णो कर्ण pos=n,g=m,c=1,n=s
द्विषत् द्विष् pos=va,comp=y,f=part
सेनाम् सेना pos=n,g=f,c=2,n=s
शर शर pos=n,comp=y
वर्षैः वर्ष pos=n,g=m,c=3,n=p
विलोडयन् विलोडय् pos=va,g=m,c=1,n=s,f=part
विजगाहे विगाह् pos=v,p=3,n=s,l=lit
अण्डज अण्डज pos=n,comp=y
आपूर्णाम् आप्￞ pos=va,g=f,c=2,n=s,f=part
पद्मिनीम् पद्मिनी pos=n,g=f,c=2,n=s
इव इव pos=i
यूथपः यूथप pos=n,g=m,c=1,n=s