Original

योधमुख्या महावीर्याः पाण्डूनां कर्णमाहवे ।शीघ्रास्त्रा दिवमावृत्य परिवव्रुः समन्ततः ॥ १७ ॥

Segmented

योध-मुख्याः महा-वीर्याः पाण्डूनाम् कर्णम् आहवे शीघ्र-अस्त्राः दिवम् आवृत्य परिवव्रुः समन्ततः

Analysis

Word Lemma Parse
योध योध pos=n,comp=y
मुख्याः मुख्य pos=a,g=m,c=1,n=p
महा महत् pos=a,comp=y
वीर्याः वीर्य pos=n,g=m,c=1,n=p
पाण्डूनाम् पाण्डु pos=n,g=m,c=6,n=p
कर्णम् कर्ण pos=n,g=m,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s
शीघ्र शीघ्र pos=a,comp=y
अस्त्राः अस्त्र pos=n,g=m,c=1,n=p
दिवम् दिव् pos=n,g=,c=2,n=s
आवृत्य आवृ pos=vi
परिवव्रुः परिवृ pos=v,p=3,n=p,l=lit
समन्ततः समन्ततः pos=i