Original

पञ्च पाञ्चालवीराणां रथान्दश च पञ्च च ।साश्वसूतध्वजान्कर्णः शरैर्निन्ये यमक्षयम् ॥ १६ ॥

Segmented

पञ्च पाञ्चाल-वीराणाम् रथान् दश च पञ्च च स अश्व-सूत-ध्वजान् कर्णः शरैः निन्ये यम-क्षयम्

Analysis

Word Lemma Parse
पञ्च पञ्चन् pos=n,g=m,c=2,n=p
पाञ्चाल पाञ्चाल pos=n,comp=y
वीराणाम् वीर pos=n,g=m,c=6,n=p
रथान् रथ pos=n,g=m,c=2,n=p
दश दशन् pos=n,g=n,c=2,n=s
pos=i
पञ्च पञ्चन् pos=n,g=m,c=2,n=p
pos=i
pos=i
अश्व अश्व pos=n,comp=y
सूत सूत pos=n,comp=y
ध्वजान् ध्वज pos=n,g=m,c=2,n=p
कर्णः कर्ण pos=n,g=m,c=1,n=s
शरैः शर pos=n,g=m,c=3,n=p
निन्ये नी pos=v,p=3,n=s,l=lit
यम यम pos=n,comp=y
क्षयम् क्षय pos=n,g=m,c=2,n=s