Original

तेषां नानद्यतां चैव शस्त्रवृष्टिं च मुञ्चताम् ।बहूनाधिरथिः कर्णः प्रममाथ रणेषुभिः ॥ १५ ॥

Segmented

तेषाम् नानद्यताम् च एव शस्त्र-वृष्टिम् च मुञ्चताम् बहून् आधिरथिः कर्णः प्रममाथ रण-इषुभिः

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
नानद्यताम् नानद् pos=va,g=m,c=6,n=p,f=part
pos=i
एव एव pos=i
शस्त्र शस्त्र pos=n,comp=y
वृष्टिम् वृष्टि pos=n,g=f,c=2,n=s
pos=i
मुञ्चताम् मुच् pos=va,g=m,c=6,n=p,f=part
बहून् बहु pos=a,g=m,c=2,n=p
आधिरथिः आधिरथि pos=n,g=m,c=1,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
प्रममाथ प्रमथ् pos=v,p=3,n=s,l=lit
रण रण pos=n,comp=y
इषुभिः इषु pos=n,g=m,c=3,n=p