Original

बाणशब्दांश्च विविधाञ्शूराणामभिगर्जताम् ।श्रुत्वा शब्दं भृशं त्रेसुर्जघ्नुर्मम्लुश्च भारत ॥ १४ ॥

Segmented

बाण-शब्दान् च विविधाञ् शूराणाम् अभिगर्जताम् श्रुत्वा शब्दम् भृशम् त्रेसुः जघ्नुः मम्लुः च भारत

Analysis

Word Lemma Parse
बाण बाण pos=n,comp=y
शब्दान् शब्द pos=n,g=m,c=2,n=p
pos=i
विविधाञ् विविध pos=a,g=m,c=2,n=p
शूराणाम् शूर pos=n,g=m,c=6,n=p
अभिगर्जताम् अभिगर्ज् pos=va,g=m,c=6,n=p,f=part
श्रुत्वा श्रु pos=vi
शब्दम् शब्द pos=n,g=m,c=2,n=s
भृशम् भृशम् pos=i
त्रेसुः त्रस् pos=v,p=3,n=p,l=lit
जघ्नुः हन् pos=v,p=3,n=p,l=lit
मम्लुः म्ला pos=v,p=3,n=p,l=lit
pos=i
भारत भारत pos=n,g=m,c=8,n=s