Original

ज्यातलत्रधनुःशब्दाः कुञ्जराणां च बृंहितम् ।ताडितानां च पततां निनादः सुमहानभूत् ॥ १३ ॥

Segmented

ज्या-तलत्र-धनुः-शब्दाः कुञ्जराणाम् च बृंहितम् ताडितानाम् च पतताम् निनादः सु महान् अभूत्

Analysis

Word Lemma Parse
ज्या ज्या pos=n,comp=y
तलत्र तलत्र pos=n,comp=y
धनुः धनुस् pos=n,comp=y
शब्दाः शब्द pos=n,g=m,c=1,n=p
कुञ्जराणाम् कुञ्जर pos=n,g=m,c=6,n=p
pos=i
बृंहितम् बृंहित pos=n,g=n,c=1,n=s
ताडितानाम् ताडय् pos=va,g=m,c=6,n=p,f=part
pos=i
पतताम् पत् pos=va,g=m,c=6,n=p,f=part
निनादः निनाद pos=n,g=m,c=1,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun