Original

तेन शब्देन महता संहृष्टाश्चक्रुराहवम् ।वीरा वीरैर्महाघोरं कलहान्तं तितीर्षवः ॥ १२ ॥

Segmented

तेन शब्देन महता संहृष्टाः चक्रुः आहवम् वीरा वीरैः महा-घोरम् कलह-अन्तम् तितीर्षवः

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
शब्देन शब्द pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
संहृष्टाः संहृष् pos=va,g=m,c=1,n=p,f=part
चक्रुः कृ pos=v,p=3,n=p,l=lit
आहवम् आहव pos=n,g=m,c=2,n=s
वीरा वीर pos=n,g=m,c=1,n=p
वीरैः वीर pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
घोरम् घोर pos=a,g=m,c=2,n=s
कलह कलह pos=n,comp=y
अन्तम् अन्त pos=n,g=m,c=2,n=s
तितीर्षवः तितीर्षु pos=a,g=m,c=1,n=p