Original

बाणज्यातलशब्देन द्यां दिशः प्रदिशो वियत् ।पृथिवीं नेमिघोषेण नादयन्तोऽभ्ययुः परान् ॥ ११ ॥

Segmented

बाण-ज्या-तल-शब्देन द्याम् दिशः प्रदिशो वियत् पृथिवीम् नेमि-घोषेण नादयन्तो ऽभ्ययुः परान्

Analysis

Word Lemma Parse
बाण बाण pos=n,comp=y
ज्या ज्या pos=n,comp=y
तल तल pos=n,comp=y
शब्देन शब्द pos=n,g=m,c=3,n=s
द्याम् दिव् pos=n,g=,c=2,n=s
दिशः दिश् pos=n,g=f,c=2,n=p
प्रदिशो प्रदिश् pos=n,g=f,c=2,n=p
वियत् वियन्त् pos=n,g=n,c=2,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
नेमि नेमि pos=n,comp=y
घोषेण घोष pos=n,g=m,c=3,n=s
नादयन्तो नादय् pos=va,g=m,c=1,n=p,f=part
ऽभ्ययुः अभिया pos=v,p=3,n=p,l=lan
परान् पर pos=n,g=m,c=2,n=p