Original

गदाः प्रासानसीन्कुन्तान्भिण्डिपालान्महाङ्कुशान् ।प्रगृह्य क्षिप्रमापेतुः परस्परजिगीषया ॥ १० ॥

Segmented

गदाः प्रासान् असीन् कुन्तान् भिण्डिपालान् महा-अङ्कुशान् प्रगृह्य क्षिप्रम् आपेतुः परस्पर-जिगीषया

Analysis

Word Lemma Parse
गदाः गदा pos=n,g=f,c=2,n=p
प्रासान् प्रास pos=n,g=m,c=2,n=p
असीन् असि pos=n,g=m,c=2,n=p
कुन्तान् कुन्त pos=n,g=m,c=2,n=p
भिण्डिपालान् भिन्दिपाल pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
अङ्कुशान् अङ्कुश pos=n,g=m,c=2,n=p
प्रगृह्य प्रग्रह् pos=vi
क्षिप्रम् क्षिप्रम् pos=i
आपेतुः आपत् pos=v,p=3,n=p,l=lit
परस्पर परस्पर pos=n,comp=y
जिगीषया जिगीषा pos=n,g=f,c=3,n=s