Original

धृतराष्ट्र उवाच ।पाण्ड्ये हते किमकरोदर्जुनो युधि संजय ।एकवीरेण कर्णेन द्रावितेषु परेषु च ॥ १ ॥

Segmented

धृतराष्ट्र उवाच पाण्ड्ये हते किम् अकरोद् अर्जुनो युधि संजय एक-वीरेण कर्णेन द्रावितेषु परेषु च

Analysis

Word Lemma Parse
धृतराष्ट्र धृतराष्ट्र pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पाण्ड्ये पाण्ड्य pos=n,g=m,c=7,n=s
हते हन् pos=va,g=m,c=7,n=s,f=part
किम् pos=n,g=n,c=2,n=s
अकरोद् कृ pos=v,p=3,n=s,l=lan
अर्जुनो अर्जुन pos=n,g=m,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s
संजय संजय pos=n,g=m,c=8,n=s
एक एक pos=n,comp=y
वीरेण वीर pos=n,g=m,c=3,n=s
कर्णेन कर्ण pos=n,g=m,c=3,n=s
द्रावितेषु द्रावय् pos=va,g=m,c=7,n=p,f=part
परेषु पर pos=n,g=m,c=7,n=p
pos=i