Original

सशक्तिप्रासतूणीरानश्वारोहान्हयानपि ।पुलिन्दखशबाह्लीकान्निषादान्ध्रकतङ्गणान् ॥ ९ ॥

Segmented

स शक्ति-प्रास-तूणीरान् अश्व-आरोहान् हयान् अपि पुलिन्द-खस-वाह्लीकान् निषादान्

Analysis

Word Lemma Parse
pos=i
शक्ति शक्ति pos=n,comp=y
प्रास प्रास pos=n,comp=y
तूणीरान् तूणीर pos=n,g=m,c=2,n=p
अश्व अश्व pos=n,comp=y
आरोहान् आरोह pos=n,g=m,c=2,n=p
हयान् हय pos=n,g=m,c=2,n=p
अपि अपि pos=i
पुलिन्द पुलिन्द pos=n,comp=y
खस खस pos=n,comp=y
वाह्लीकान् वाह्लीक pos=n,g=m,c=2,n=p
निषादान् निषाद pos=n,g=m,c=2,n=p