Original

द्विरदान्प्रहतप्रोथान्विपताकध्वजायुधान् ।सपादरक्षानवधीद्वज्रेणारीनिवारिहा ॥ ८ ॥

Segmented

द्विरदान् प्रहत-प्रोथान् विपताक-ध्वज-आयुधान् स पादरक्षान् अवधीद् वज्रेण अरीन् इव अरि-हा

Analysis

Word Lemma Parse
द्विरदान् द्विरद pos=n,g=m,c=2,n=p
प्रहत प्रहन् pos=va,comp=y,f=part
प्रोथान् प्रोथ pos=n,g=m,c=2,n=p
विपताक विपताक pos=a,comp=y
ध्वज ध्वज pos=n,comp=y
आयुधान् आयुध pos=n,g=m,c=2,n=p
pos=i
पादरक्षान् पादरक्ष pos=n,g=m,c=2,n=p
अवधीद् वध् pos=v,p=3,n=s,l=lun
वज्रेण वज्र pos=n,g=m,c=3,n=s
अरीन् अरि pos=n,g=m,c=2,n=p
इव इव pos=i
अरि अरि pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s