Original

व्यश्वसूतध्वजरथान्विप्रविद्धायुधान्रिपून् ।सम्यगस्तैः शरैः पाण्ड्यो वायुर्मेघानिवाक्षिपत् ॥ ७ ॥

Segmented

व्यश्व-सूत-ध्वज-रथान् विप्रव्यध्-आयुधान् रिपून् सम्यग् अस्तैः शरैः पाण्ड्यो वायुः मेघान् इव आक्षिपत्

Analysis

Word Lemma Parse
व्यश्व व्यश्व pos=a,comp=y
सूत सूत pos=n,comp=y
ध्वज ध्वज pos=n,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
विप्रव्यध् विप्रव्यध् pos=va,comp=y,f=part
आयुधान् आयुध pos=n,g=m,c=2,n=p
रिपून् रिपु pos=n,g=m,c=2,n=p
सम्यग् सम्यक् pos=i
अस्तैः अस् pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
पाण्ड्यो पाण्ड्य pos=n,g=m,c=1,n=s
वायुः वायु pos=n,g=m,c=1,n=s
मेघान् मेघ pos=n,g=m,c=2,n=p
इव इव pos=i
आक्षिपत् आक्षिप् pos=v,p=3,n=s,l=lan