Original

तदुदीर्णरथाश्वं च पत्तिप्रवरकुञ्जरम् ।कुलालचक्रवद्भ्रान्तं पाण्ड्येनाधिष्ठितं बलम् ॥ ६ ॥

Segmented

तद् उदीर्ण-रथ-अश्वम् च पत्ति-प्रवर-कुञ्जरम् कुलाल-चक्र-वत् भ्रान्तम् पाण्ड्येन अधिष्ठितम् बलम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
उदीर्ण उदीर् pos=va,comp=y,f=part
रथ रथ pos=n,comp=y
अश्वम् अश्व pos=n,g=n,c=1,n=s
pos=i
पत्ति पत्ति pos=n,comp=y
प्रवर प्रवर pos=a,comp=y
कुञ्जरम् कुञ्जर pos=n,g=n,c=1,n=s
कुलाल कुलाल pos=n,comp=y
चक्र चक्र pos=n,comp=y
वत् वत् pos=i
भ्रान्तम् भ्रम् pos=va,g=n,c=1,n=s,f=part
पाण्ड्येन पाण्ड्य pos=n,g=m,c=3,n=s
अधिष्ठितम् अधिष्ठा pos=va,g=n,c=1,n=s,f=part
बलम् बल pos=n,g=n,c=1,n=s